Declension table of ?heḍhyamāna

Deva

MasculineSingularDualPlural
Nominativeheḍhyamānaḥ heḍhyamānau heḍhyamānāḥ
Vocativeheḍhyamāna heḍhyamānau heḍhyamānāḥ
Accusativeheḍhyamānam heḍhyamānau heḍhyamānān
Instrumentalheḍhyamānena heḍhyamānābhyām heḍhyamānaiḥ heḍhyamānebhiḥ
Dativeheḍhyamānāya heḍhyamānābhyām heḍhyamānebhyaḥ
Ablativeheḍhyamānāt heḍhyamānābhyām heḍhyamānebhyaḥ
Genitiveheḍhyamānasya heḍhyamānayoḥ heḍhyamānānām
Locativeheḍhyamāne heḍhyamānayoḥ heḍhyamāneṣu

Compound heḍhyamāna -

Adverb -heḍhyamānam -heḍhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria