Declension table of ?heḍhanīya

Deva

MasculineSingularDualPlural
Nominativeheḍhanīyaḥ heḍhanīyau heḍhanīyāḥ
Vocativeheḍhanīya heḍhanīyau heḍhanīyāḥ
Accusativeheḍhanīyam heḍhanīyau heḍhanīyān
Instrumentalheḍhanīyena heḍhanīyābhyām heḍhanīyaiḥ heḍhanīyebhiḥ
Dativeheḍhanīyāya heḍhanīyābhyām heḍhanīyebhyaḥ
Ablativeheḍhanīyāt heḍhanīyābhyām heḍhanīyebhyaḥ
Genitiveheḍhanīyasya heḍhanīyayoḥ heḍhanīyānām
Locativeheḍhanīye heḍhanīyayoḥ heḍhanīyeṣu

Compound heḍhanīya -

Adverb -heḍhanīyam -heḍhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria