Declension table of ?heḍhiṣyat

Deva

MasculineSingularDualPlural
Nominativeheḍhiṣyan heḍhiṣyantau heḍhiṣyantaḥ
Vocativeheḍhiṣyan heḍhiṣyantau heḍhiṣyantaḥ
Accusativeheḍhiṣyantam heḍhiṣyantau heḍhiṣyataḥ
Instrumentalheḍhiṣyatā heḍhiṣyadbhyām heḍhiṣyadbhiḥ
Dativeheḍhiṣyate heḍhiṣyadbhyām heḍhiṣyadbhyaḥ
Ablativeheḍhiṣyataḥ heḍhiṣyadbhyām heḍhiṣyadbhyaḥ
Genitiveheḍhiṣyataḥ heḍhiṣyatoḥ heḍhiṣyatām
Locativeheḍhiṣyati heḍhiṣyatoḥ heḍhiṣyatsu

Compound heḍhiṣyat -

Adverb -heḍhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria