Declension table of ?heḍhiṣyat

Deva

NeuterSingularDualPlural
Nominativeheḍhiṣyat heḍhiṣyantī heḍhiṣyatī heḍhiṣyanti
Vocativeheḍhiṣyat heḍhiṣyantī heḍhiṣyatī heḍhiṣyanti
Accusativeheḍhiṣyat heḍhiṣyantī heḍhiṣyatī heḍhiṣyanti
Instrumentalheḍhiṣyatā heḍhiṣyadbhyām heḍhiṣyadbhiḥ
Dativeheḍhiṣyate heḍhiṣyadbhyām heḍhiṣyadbhyaḥ
Ablativeheḍhiṣyataḥ heḍhiṣyadbhyām heḍhiṣyadbhyaḥ
Genitiveheḍhiṣyataḥ heḍhiṣyatoḥ heḍhiṣyatām
Locativeheḍhiṣyati heḍhiṣyatoḥ heḍhiṣyatsu

Adverb -heḍhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria