Declension table of ?heḍhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeheḍhiṣyantī heḍhiṣyantyau heḍhiṣyantyaḥ
Vocativeheḍhiṣyanti heḍhiṣyantyau heḍhiṣyantyaḥ
Accusativeheḍhiṣyantīm heḍhiṣyantyau heḍhiṣyantīḥ
Instrumentalheḍhiṣyantyā heḍhiṣyantībhyām heḍhiṣyantībhiḥ
Dativeheḍhiṣyantyai heḍhiṣyantībhyām heḍhiṣyantībhyaḥ
Ablativeheḍhiṣyantyāḥ heḍhiṣyantībhyām heḍhiṣyantībhyaḥ
Genitiveheḍhiṣyantyāḥ heḍhiṣyantyoḥ heḍhiṣyantīnām
Locativeheḍhiṣyantyām heḍhiṣyantyoḥ heḍhiṣyantīṣu

Compound heḍhiṣyanti - heḍhiṣyantī -

Adverb -heḍhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria