Declension table of ?heḍhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeheḍhiṣyamāṇā heḍhiṣyamāṇe heḍhiṣyamāṇāḥ
Vocativeheḍhiṣyamāṇe heḍhiṣyamāṇe heḍhiṣyamāṇāḥ
Accusativeheḍhiṣyamāṇām heḍhiṣyamāṇe heḍhiṣyamāṇāḥ
Instrumentalheḍhiṣyamāṇayā heḍhiṣyamāṇābhyām heḍhiṣyamāṇābhiḥ
Dativeheḍhiṣyamāṇāyai heḍhiṣyamāṇābhyām heḍhiṣyamāṇābhyaḥ
Ablativeheḍhiṣyamāṇāyāḥ heḍhiṣyamāṇābhyām heḍhiṣyamāṇābhyaḥ
Genitiveheḍhiṣyamāṇāyāḥ heḍhiṣyamāṇayoḥ heḍhiṣyamāṇānām
Locativeheḍhiṣyamāṇāyām heḍhiṣyamāṇayoḥ heḍhiṣyamāṇāsu

Adverb -heḍhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria