Declension table of ?heḍhitavyā

Deva

FeminineSingularDualPlural
Nominativeheḍhitavyā heḍhitavye heḍhitavyāḥ
Vocativeheḍhitavye heḍhitavye heḍhitavyāḥ
Accusativeheḍhitavyām heḍhitavye heḍhitavyāḥ
Instrumentalheḍhitavyayā heḍhitavyābhyām heḍhitavyābhiḥ
Dativeheḍhitavyāyai heḍhitavyābhyām heḍhitavyābhyaḥ
Ablativeheḍhitavyāyāḥ heḍhitavyābhyām heḍhitavyābhyaḥ
Genitiveheḍhitavyāyāḥ heḍhitavyayoḥ heḍhitavyānām
Locativeheḍhitavyāyām heḍhitavyayoḥ heḍhitavyāsu

Adverb -heḍhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria