Declension table of ?jaheḍhuṣī

Deva

FeminineSingularDualPlural
Nominativejaheḍhuṣī jaheḍhuṣyau jaheḍhuṣyaḥ
Vocativejaheḍhuṣi jaheḍhuṣyau jaheḍhuṣyaḥ
Accusativejaheḍhuṣīm jaheḍhuṣyau jaheḍhuṣīḥ
Instrumentaljaheḍhuṣyā jaheḍhuṣībhyām jaheḍhuṣībhiḥ
Dativejaheḍhuṣyai jaheḍhuṣībhyām jaheḍhuṣībhyaḥ
Ablativejaheḍhuṣyāḥ jaheḍhuṣībhyām jaheḍhuṣībhyaḥ
Genitivejaheḍhuṣyāḥ jaheḍhuṣyoḥ jaheḍhuṣīṇām
Locativejaheḍhuṣyām jaheḍhuṣyoḥ jaheḍhuṣīṣu

Compound jaheḍhuṣi - jaheḍhuṣī -

Adverb -jaheḍhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria