Declension table of ?heḍḍhavatī

Deva

FeminineSingularDualPlural
Nominativeheḍḍhavatī heḍḍhavatyau heḍḍhavatyaḥ
Vocativeheḍḍhavati heḍḍhavatyau heḍḍhavatyaḥ
Accusativeheḍḍhavatīm heḍḍhavatyau heḍḍhavatīḥ
Instrumentalheḍḍhavatyā heḍḍhavatībhyām heḍḍhavatībhiḥ
Dativeheḍḍhavatyai heḍḍhavatībhyām heḍḍhavatībhyaḥ
Ablativeheḍḍhavatyāḥ heḍḍhavatībhyām heḍḍhavatībhyaḥ
Genitiveheḍḍhavatyāḥ heḍḍhavatyoḥ heḍḍhavatīnām
Locativeheḍḍhavatyām heḍḍhavatyoḥ heḍḍhavatīṣu

Compound heḍḍhavati - heḍḍhavatī -

Adverb -heḍḍhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria