Conjugation tables of hā_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsthāmi hāvaḥ hāmaḥ
Secondhāsi hāthaḥ hātha
Thirdhāti hātaḥ hānti


PassiveSingularDualPlural
Firsthīye hīyāvahe hīyāmahe
Secondhīyase hīyethe hīyadhve
Thirdhīyate hīyete hīyante


Imperfect

ActiveSingularDualPlural
Firstahām ahāva ahāma
Secondahāḥ ahātam ahāta
Thirdahāt ahātām ahān


PassiveSingularDualPlural
Firstahīye ahīyāvahi ahīyāmahi
Secondahīyathāḥ ahīyethām ahīyadhvam
Thirdahīyata ahīyetām ahīyanta


Optative

ActiveSingularDualPlural
Firsthaiyam haiva haima
Secondhaiḥ haitam haita
Thirdhait haitām haiyuḥ


PassiveSingularDualPlural
Firsthīyeya hīyevahi hīyemahi
Secondhīyethāḥ hīyeyāthām hīyedhvam
Thirdhīyeta hīyeyātām hīyeran


Imperative

ActiveSingularDualPlural
Firsthāni hāva hāma
Second hātam hāta
Thirdhātu hātām hāntu


PassiveSingularDualPlural
Firsthīyai hīyāvahai hīyāmahai
Secondhīyasva hīyethām hīyadhvam
Thirdhīyatām hīyetām hīyantām


Future

ActiveSingularDualPlural
Firsthāsyāmi jahiṣyāmi hāsyāvaḥ jahiṣyāvaḥ hāsyāmaḥ jahiṣyāmaḥ
Secondhāsyasi jahiṣyasi hāsyathaḥ jahiṣyathaḥ hāsyatha jahiṣyatha
Thirdhāsyati jahiṣyati hāsyataḥ jahiṣyataḥ hāsyanti jahiṣyanti


MiddleSingularDualPlural
Firsthāsye jahiṣye hāsyāvahe jahiṣyāvahe hāsyāmahe jahiṣyāmahe
Secondhāsyase jahiṣyase hāsyethe jahiṣyethe hāsyadhve jahiṣyadhve
Thirdhāsyate jahiṣyate hāsyete jahiṣyete hāsyante jahiṣyante


Conditional

ActiveSingularDualPlural
Firstahāsyam ajahiṣyam ahāsyāva ajahiṣyāva ahāsyāma ajahiṣyāma
Secondahāsyaḥ ajahiṣyaḥ ahāsyatam ajahiṣyatam ahāsyata ajahiṣyata
Thirdahāsyat ajahiṣyat ahāsyatām ajahiṣyatām ahāsyan ajahiṣyan


Periphrastic Future

ActiveSingularDualPlural
Firsthātāsmi jahitāsmi hātāsvaḥ jahitāsvaḥ hātāsmaḥ jahitāsmaḥ
Secondhātāsi jahitāsi hātāsthaḥ jahitāsthaḥ hātāstha jahitāstha
Thirdhātā jahitā hātārau jahitārau hātāraḥ jahitāraḥ


Perfect

ActiveSingularDualPlural
Firstjahau jahiva jahima
Secondjahitha jahātha jahathuḥ jaha
Thirdjahau jahatuḥ jahuḥ


Aorist

ActiveSingularDualPlural
Firstahāsam ahām ajījaham ahāsva ahāva ajījahāva ahāsma ahāma ajījahāma
Secondahāsīḥ ahāḥ ajījahaḥ ahāstam ahātam ajījahatam ahāsta ahāta ajījahata
Thirdahāsīt ahāt ajījahat ahāstām ahātām ajījahatām ahuḥ ahāsuḥ ajījahan


MiddleSingularDualPlural
Firstahiṣi ahiṣvahi ahiṣmahi
Secondahiṣṭhāḥ ahiṣāthām ahiḍhvam
Thirdahiṣṭa ahiṣātām ahiṣata


PassiveSingularDualPlural
First
Second
Thirdahāyi


Benedictive

ActiveSingularDualPlural
Firstheyāsam heyāsva heyāsma
Secondheyāḥ heyāstam heyāsta
Thirdheyāt heyāstām heyāsuḥ

Participles

Past Passive Participle
hāta m. n. hātā f.

Past Passive Participle
hāna m. n. hānā f.

Past Passive Participle
hīna m. n. hīnā f.

Past Active Participle
hīnavat m. n. hīnavatī f.

Past Active Participle
hānavat m. n. hānavatī f.

Past Active Participle
hātavat m. n. hātavatī f.

Present Active Participle
hāt m. n. hāntī f.

Present Passive Participle
hīyamāna m. n. hīyamānā f.

Future Active Participle
hāsyat m. n. hāsyantī f.

Future Active Participle
jahiṣyat m. n. jahiṣyantī f.

Future Middle Participle
jahiṣyamāṇa m. n. jahiṣyamāṇā f.

Future Middle Participle
hāsyamāna m. n. hāsyamānā f.

Future Passive Participle
hātavya m. n. hātavyā f.

Future Passive Participle
jahitavya m. n. jahitavyā f.

Future Passive Participle
heya m. n. heyā f.

Future Passive Participle
hānīya m. n. hānīyā f.

Perfect Active Participle
jahivas m. n. jahuṣī f.

Indeclinable forms

Infinitive
hātum

Infinitive
jahitum

Absolutive
hītvā

Absolutive
hātvā

Absolutive
-hīya

Absolutive
-hāya

Causative Conjugation

Present

ActiveSingularDualPlural
Firsthāpayāmi hāpayāvaḥ hāpayāmaḥ
Secondhāpayasi hāpayathaḥ hāpayatha
Thirdhāpayati hāpayataḥ hāpayanti


MiddleSingularDualPlural
Firsthāpaye hāpayāvahe hāpayāmahe
Secondhāpayase hāpayethe hāpayadhve
Thirdhāpayate hāpayete hāpayante


PassiveSingularDualPlural
Firsthāpye hāpyāvahe hāpyāmahe
Secondhāpyase hāpyethe hāpyadhve
Thirdhāpyate hāpyete hāpyante


Imperfect

ActiveSingularDualPlural
Firstahāpayam ahāpayāva ahāpayāma
Secondahāpayaḥ ahāpayatam ahāpayata
Thirdahāpayat ahāpayatām ahāpayan


MiddleSingularDualPlural
Firstahāpaye ahāpayāvahi ahāpayāmahi
Secondahāpayathāḥ ahāpayethām ahāpayadhvam
Thirdahāpayata ahāpayetām ahāpayanta


PassiveSingularDualPlural
Firstahāpye ahāpyāvahi ahāpyāmahi
Secondahāpyathāḥ ahāpyethām ahāpyadhvam
Thirdahāpyata ahāpyetām ahāpyanta


Optative

ActiveSingularDualPlural
Firsthāpayeyam hāpayeva hāpayema
Secondhāpayeḥ hāpayetam hāpayeta
Thirdhāpayet hāpayetām hāpayeyuḥ


MiddleSingularDualPlural
Firsthāpayeya hāpayevahi hāpayemahi
Secondhāpayethāḥ hāpayeyāthām hāpayedhvam
Thirdhāpayeta hāpayeyātām hāpayeran


PassiveSingularDualPlural
Firsthāpyeya hāpyevahi hāpyemahi
Secondhāpyethāḥ hāpyeyāthām hāpyedhvam
Thirdhāpyeta hāpyeyātām hāpyeran


Imperative

ActiveSingularDualPlural
Firsthāpayāni hāpayāva hāpayāma
Secondhāpaya hāpayatam hāpayata
Thirdhāpayatu hāpayatām hāpayantu


MiddleSingularDualPlural
Firsthāpayai hāpayāvahai hāpayāmahai
Secondhāpayasva hāpayethām hāpayadhvam
Thirdhāpayatām hāpayetām hāpayantām


PassiveSingularDualPlural
Firsthāpyai hāpyāvahai hāpyāmahai
Secondhāpyasva hāpyethām hāpyadhvam
Thirdhāpyatām hāpyetām hāpyantām


Future

ActiveSingularDualPlural
Firsthāpayiṣyāmi hāpayiṣyāvaḥ hāpayiṣyāmaḥ
Secondhāpayiṣyasi hāpayiṣyathaḥ hāpayiṣyatha
Thirdhāpayiṣyati hāpayiṣyataḥ hāpayiṣyanti


MiddleSingularDualPlural
Firsthāpayiṣye hāpayiṣyāvahe hāpayiṣyāmahe
Secondhāpayiṣyase hāpayiṣyethe hāpayiṣyadhve
Thirdhāpayiṣyate hāpayiṣyete hāpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsthāpayitāsmi hāpayitāsvaḥ hāpayitāsmaḥ
Secondhāpayitāsi hāpayitāsthaḥ hāpayitāstha
Thirdhāpayitā hāpayitārau hāpayitāraḥ

Participles

Past Passive Participle
hāpita m. n. hāpitā f.

Past Active Participle
hāpitavat m. n. hāpitavatī f.

Present Active Participle
hāpayat m. n. hāpayantī f.

Present Middle Participle
hāpayamāna m. n. hāpayamānā f.

Present Passive Participle
hāpyamāna m. n. hāpyamānā f.

Future Active Participle
hāpayiṣyat m. n. hāpayiṣyantī f.

Future Middle Participle
hāpayiṣyamāṇa m. n. hāpayiṣyamāṇā f.

Future Passive Participle
hāpya m. n. hāpyā f.

Future Passive Participle
hāpanīya m. n. hāpanīyā f.

Future Passive Participle
hāpayitavya m. n. hāpayitavyā f.

Indeclinable forms

Infinitive
hāpayitum

Absolutive
hāpayitvā

Absolutive
-hāpya

Periphrastic Perfect
hāpayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstjihāsāmi jihāsāvaḥ jihāsāmaḥ
Secondjihāsasi jihāsathaḥ jihāsatha
Thirdjihāsati jihāsataḥ jihāsanti


PassiveSingularDualPlural
Firstjihāsye jihāsyāvahe jihāsyāmahe
Secondjihāsyase jihāsyethe jihāsyadhve
Thirdjihāsyate jihāsyete jihāsyante


Imperfect

ActiveSingularDualPlural
Firstajihāsam ajihāsāva ajihāsāma
Secondajihāsaḥ ajihāsatam ajihāsata
Thirdajihāsat ajihāsatām ajihāsan


PassiveSingularDualPlural
Firstajihāsye ajihāsyāvahi ajihāsyāmahi
Secondajihāsyathāḥ ajihāsyethām ajihāsyadhvam
Thirdajihāsyata ajihāsyetām ajihāsyanta


Optative

ActiveSingularDualPlural
Firstjihāseyam jihāseva jihāsema
Secondjihāseḥ jihāsetam jihāseta
Thirdjihāset jihāsetām jihāseyuḥ


PassiveSingularDualPlural
Firstjihāsyeya jihāsyevahi jihāsyemahi
Secondjihāsyethāḥ jihāsyeyāthām jihāsyedhvam
Thirdjihāsyeta jihāsyeyātām jihāsyeran


Imperative

ActiveSingularDualPlural
Firstjihāsāni jihāsāva jihāsāma
Secondjihāsa jihāsatam jihāsata
Thirdjihāsatu jihāsatām jihāsantu


PassiveSingularDualPlural
Firstjihāsyai jihāsyāvahai jihāsyāmahai
Secondjihāsyasva jihāsyethām jihāsyadhvam
Thirdjihāsyatām jihāsyetām jihāsyantām


Future

ActiveSingularDualPlural
Firstjihāsyāmi jihāsyāvaḥ jihāsyāmaḥ
Secondjihāsyasi jihāsyathaḥ jihāsyatha
Thirdjihāsyati jihāsyataḥ jihāsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstjihāsitāsmi jihāsitāsvaḥ jihāsitāsmaḥ
Secondjihāsitāsi jihāsitāsthaḥ jihāsitāstha
Thirdjihāsitā jihāsitārau jihāsitāraḥ


Perfect

ActiveSingularDualPlural
Firstjijihāsa jijihāsiva jijihāsima
Secondjijihāsitha jijihāsathuḥ jijihāsa
Thirdjijihāsa jijihāsatuḥ jijihāsuḥ

Participles

Past Passive Participle
jihāsita m. n. jihāsitā f.

Past Active Participle
jihāsitavat m. n. jihāsitavatī f.

Present Active Participle
jihāsat m. n. jihāsantī f.

Present Passive Participle
jihāsyamāna m. n. jihāsyamānā f.

Future Active Participle
jihāsyat m. n. jihāsyantī f.

Future Passive Participle
jihāsanīya m. n. jihāsanīyā f.

Future Passive Participle
jihāsya m. n. jihāsyā f.

Future Passive Participle
jihāsitavya m. n. jihāsitavyā f.

Perfect Active Participle
jijihāsvas m. n. jijihāsuṣī f.

Indeclinable forms

Infinitive
jihāsitum

Absolutive
jihāsitvā

Absolutive
-jihāsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria