Declension table of hāta

Deva

NeuterSingularDualPlural
Nominativehātam hāte hātāni
Vocativehāta hāte hātāni
Accusativehātam hāte hātāni
Instrumentalhātena hātābhyām hātaiḥ
Dativehātāya hātābhyām hātebhyaḥ
Ablativehātāt hātābhyām hātebhyaḥ
Genitivehātasya hātayoḥ hātānām
Locativehāte hātayoḥ hāteṣu

Compound hāta -

Adverb -hātam -hātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria