Declension table of ?jahiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejahiṣyamāṇam jahiṣyamāṇe jahiṣyamāṇāni
Vocativejahiṣyamāṇa jahiṣyamāṇe jahiṣyamāṇāni
Accusativejahiṣyamāṇam jahiṣyamāṇe jahiṣyamāṇāni
Instrumentaljahiṣyamāṇena jahiṣyamāṇābhyām jahiṣyamāṇaiḥ
Dativejahiṣyamāṇāya jahiṣyamāṇābhyām jahiṣyamāṇebhyaḥ
Ablativejahiṣyamāṇāt jahiṣyamāṇābhyām jahiṣyamāṇebhyaḥ
Genitivejahiṣyamāṇasya jahiṣyamāṇayoḥ jahiṣyamāṇānām
Locativejahiṣyamāṇe jahiṣyamāṇayoḥ jahiṣyamāṇeṣu

Compound jahiṣyamāṇa -

Adverb -jahiṣyamāṇam -jahiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria