Declension table of ?jahivas

Deva

NeuterSingularDualPlural
Nominativejahivat jahuṣī jahivāṃsi
Vocativejahivat jahuṣī jahivāṃsi
Accusativejahivat jahuṣī jahivāṃsi
Instrumentaljahuṣā jahivadbhyām jahivadbhiḥ
Dativejahuṣe jahivadbhyām jahivadbhyaḥ
Ablativejahuṣaḥ jahivadbhyām jahivadbhyaḥ
Genitivejahuṣaḥ jahuṣoḥ jahuṣām
Locativejahuṣi jahuṣoḥ jahivatsu

Compound jahivat -

Adverb -jahivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria