Declension table of ?hānavat

Deva

NeuterSingularDualPlural
Nominativehānavat hānavantī hānavatī hānavanti
Vocativehānavat hānavantī hānavatī hānavanti
Accusativehānavat hānavantī hānavatī hānavanti
Instrumentalhānavatā hānavadbhyām hānavadbhiḥ
Dativehānavate hānavadbhyām hānavadbhyaḥ
Ablativehānavataḥ hānavadbhyām hānavadbhyaḥ
Genitivehānavataḥ hānavatoḥ hānavatām
Locativehānavati hānavatoḥ hānavatsu

Adverb -hānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria