Declension table of ?hāpitavatī

Deva

FeminineSingularDualPlural
Nominativehāpitavatī hāpitavatyau hāpitavatyaḥ
Vocativehāpitavati hāpitavatyau hāpitavatyaḥ
Accusativehāpitavatīm hāpitavatyau hāpitavatīḥ
Instrumentalhāpitavatyā hāpitavatībhyām hāpitavatībhiḥ
Dativehāpitavatyai hāpitavatībhyām hāpitavatībhyaḥ
Ablativehāpitavatyāḥ hāpitavatībhyām hāpitavatībhyaḥ
Genitivehāpitavatyāḥ hāpitavatyoḥ hāpitavatīnām
Locativehāpitavatyām hāpitavatyoḥ hāpitavatīṣu

Compound hāpitavati - hāpitavatī -

Adverb -hāpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria