Declension table of ?jihāsita

Deva

MasculineSingularDualPlural
Nominativejihāsitaḥ jihāsitau jihāsitāḥ
Vocativejihāsita jihāsitau jihāsitāḥ
Accusativejihāsitam jihāsitau jihāsitān
Instrumentaljihāsitena jihāsitābhyām jihāsitaiḥ jihāsitebhiḥ
Dativejihāsitāya jihāsitābhyām jihāsitebhyaḥ
Ablativejihāsitāt jihāsitābhyām jihāsitebhyaḥ
Genitivejihāsitasya jihāsitayoḥ jihāsitānām
Locativejihāsite jihāsitayoḥ jihāsiteṣu

Compound jihāsita -

Adverb -jihāsitam -jihāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria