Declension table of ?hāpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativehāpayiṣyamāṇā hāpayiṣyamāṇe hāpayiṣyamāṇāḥ
Vocativehāpayiṣyamāṇe hāpayiṣyamāṇe hāpayiṣyamāṇāḥ
Accusativehāpayiṣyamāṇām hāpayiṣyamāṇe hāpayiṣyamāṇāḥ
Instrumentalhāpayiṣyamāṇayā hāpayiṣyamāṇābhyām hāpayiṣyamāṇābhiḥ
Dativehāpayiṣyamāṇāyai hāpayiṣyamāṇābhyām hāpayiṣyamāṇābhyaḥ
Ablativehāpayiṣyamāṇāyāḥ hāpayiṣyamāṇābhyām hāpayiṣyamāṇābhyaḥ
Genitivehāpayiṣyamāṇāyāḥ hāpayiṣyamāṇayoḥ hāpayiṣyamāṇānām
Locativehāpayiṣyamāṇāyām hāpayiṣyamāṇayoḥ hāpayiṣyamāṇāsu

Adverb -hāpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria