Declension table of hātavya

Deva

NeuterSingularDualPlural
Nominativehātavyam hātavye hātavyāni
Vocativehātavya hātavye hātavyāni
Accusativehātavyam hātavye hātavyāni
Instrumentalhātavyena hātavyābhyām hātavyaiḥ
Dativehātavyāya hātavyābhyām hātavyebhyaḥ
Ablativehātavyāt hātavyābhyām hātavyebhyaḥ
Genitivehātavyasya hātavyayoḥ hātavyānām
Locativehātavye hātavyayoḥ hātavyeṣu

Compound hātavya -

Adverb -hātavyam -hātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria