Declension table of ?hāpayiṣyantī

Deva

FeminineSingularDualPlural
Nominativehāpayiṣyantī hāpayiṣyantyau hāpayiṣyantyaḥ
Vocativehāpayiṣyanti hāpayiṣyantyau hāpayiṣyantyaḥ
Accusativehāpayiṣyantīm hāpayiṣyantyau hāpayiṣyantīḥ
Instrumentalhāpayiṣyantyā hāpayiṣyantībhyām hāpayiṣyantībhiḥ
Dativehāpayiṣyantyai hāpayiṣyantībhyām hāpayiṣyantībhyaḥ
Ablativehāpayiṣyantyāḥ hāpayiṣyantībhyām hāpayiṣyantībhyaḥ
Genitivehāpayiṣyantyāḥ hāpayiṣyantyoḥ hāpayiṣyantīnām
Locativehāpayiṣyantyām hāpayiṣyantyoḥ hāpayiṣyantīṣu

Compound hāpayiṣyanti - hāpayiṣyantī -

Adverb -hāpayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria