Declension table of ?jihāsat

Deva

NeuterSingularDualPlural
Nominativejihāsat jihāsantī jihāsatī jihāsanti
Vocativejihāsat jihāsantī jihāsatī jihāsanti
Accusativejihāsat jihāsantī jihāsatī jihāsanti
Instrumentaljihāsatā jihāsadbhyām jihāsadbhiḥ
Dativejihāsate jihāsadbhyām jihāsadbhyaḥ
Ablativejihāsataḥ jihāsadbhyām jihāsadbhyaḥ
Genitivejihāsataḥ jihāsatoḥ jihāsatām
Locativejihāsati jihāsatoḥ jihāsatsu

Adverb -jihāsatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria