Declension table of ?jahitavya

Deva

NeuterSingularDualPlural
Nominativejahitavyam jahitavye jahitavyāni
Vocativejahitavya jahitavye jahitavyāni
Accusativejahitavyam jahitavye jahitavyāni
Instrumentaljahitavyena jahitavyābhyām jahitavyaiḥ
Dativejahitavyāya jahitavyābhyām jahitavyebhyaḥ
Ablativejahitavyāt jahitavyābhyām jahitavyebhyaḥ
Genitivejahitavyasya jahitavyayoḥ jahitavyānām
Locativejahitavye jahitavyayoḥ jahitavyeṣu

Compound jahitavya -

Adverb -jahitavyam -jahitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria