Declension table of ?hāpayitavya

Deva

MasculineSingularDualPlural
Nominativehāpayitavyaḥ hāpayitavyau hāpayitavyāḥ
Vocativehāpayitavya hāpayitavyau hāpayitavyāḥ
Accusativehāpayitavyam hāpayitavyau hāpayitavyān
Instrumentalhāpayitavyena hāpayitavyābhyām hāpayitavyaiḥ hāpayitavyebhiḥ
Dativehāpayitavyāya hāpayitavyābhyām hāpayitavyebhyaḥ
Ablativehāpayitavyāt hāpayitavyābhyām hāpayitavyebhyaḥ
Genitivehāpayitavyasya hāpayitavyayoḥ hāpayitavyānām
Locativehāpayitavye hāpayitavyayoḥ hāpayitavyeṣu

Compound hāpayitavya -

Adverb -hāpayitavyam -hāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria