Conjugation tables of ghṛ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstghṛṇomi ghṛṇvaḥ ghṛṇuvaḥ ghṛṇmaḥ ghṛṇumaḥ
Secondghṛṇoṣi ghṛṇuthaḥ ghṛṇutha
Thirdghṛṇoti ghṛṇutaḥ ghṛṇvanti


PassiveSingularDualPlural
Firstghriye ghriyāvahe ghriyāmahe
Secondghriyase ghriyethe ghriyadhve
Thirdghriyate ghriyete ghriyante


Imperfect

ActiveSingularDualPlural
Firstaghṛṇavam aghṛṇva aghṛṇuva aghṛṇma aghṛṇuma
Secondaghṛṇoḥ aghṛṇutam aghṛṇuta
Thirdaghṛṇot aghṛṇutām aghṛṇvan


PassiveSingularDualPlural
Firstaghriye aghriyāvahi aghriyāmahi
Secondaghriyathāḥ aghriyethām aghriyadhvam
Thirdaghriyata aghriyetām aghriyanta


Optative

ActiveSingularDualPlural
Firstghṛṇuyām ghṛṇuyāva ghṛṇuyāma
Secondghṛṇuyāḥ ghṛṇuyātam ghṛṇuyāta
Thirdghṛṇuyāt ghṛṇuyātām ghṛṇuyuḥ


PassiveSingularDualPlural
Firstghriyeya ghriyevahi ghriyemahi
Secondghriyethāḥ ghriyeyāthām ghriyedhvam
Thirdghriyeta ghriyeyātām ghriyeran


Imperative

ActiveSingularDualPlural
Firstghṛṇavāni ghṛṇavāva ghṛṇavāma
Secondghṛṇu ghṛṇutam ghṛṇuta
Thirdghṛṇotu ghṛṇutām ghṛṇvantu


PassiveSingularDualPlural
Firstghriyai ghriyāvahai ghriyāmahai
Secondghriyasva ghriyethām ghriyadhvam
Thirdghriyatām ghriyetām ghriyantām


Future

ActiveSingularDualPlural
Firstghariṣyāmi ghariṣyāvaḥ ghariṣyāmaḥ
Secondghariṣyasi ghariṣyathaḥ ghariṣyatha
Thirdghariṣyati ghariṣyataḥ ghariṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstghartāsmi ghartāsvaḥ ghartāsmaḥ
Secondghartāsi ghartāsthaḥ ghartāstha
Thirdghartā ghartārau ghartāraḥ


Perfect

ActiveSingularDualPlural
Firstjaghāra jaghara jaghṛva jaghariva jaghṛma jagharima
Secondjaghartha jagharitha jaghrathuḥ jaghra
Thirdjaghāra jaghratuḥ jaghruḥ


Aorist

ActiveSingularDualPlural
Firstaghārṣam aghārṣva aghārṣma
Secondaghārṣīḥ aghārṣṭam aghārṣṭa
Thirdaghārṣīt aghārṣṭām aghārṣuḥ


Benedictive

ActiveSingularDualPlural
Firstghriyāsam ghriyāsva ghriyāsma
Secondghriyāḥ ghriyāstam ghriyāsta
Thirdghriyāt ghriyāstām ghriyāsuḥ

Participles

Past Passive Participle
ghṛta m. n. ghṛtā f.

Past Active Participle
ghṛtavat m. n. ghṛtavatī f.

Present Active Participle
ghṛṇvat m. n. ghṛṇvatī f.

Present Passive Participle
ghriyamāṇa m. n. ghriyamāṇā f.

Future Active Participle
ghariṣyat m. n. ghariṣyantī f.

Future Passive Participle
ghartavya m. n. ghartavyā f.

Future Passive Participle
ghārya m. n. ghāryā f.

Future Passive Participle
gharaṇīya m. n. gharaṇīyā f.

Perfect Active Participle
jaghṛvas m. n. jaghruṣī f.

Indeclinable forms

Infinitive
ghartum

Absolutive
ghṛtvā

Absolutive
-ghṛtya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstghārayāmi ghārayāvaḥ ghārayāmaḥ
Secondghārayasi ghārayathaḥ ghārayatha
Thirdghārayati ghārayataḥ ghārayanti


MiddleSingularDualPlural
Firstghāraye ghārayāvahe ghārayāmahe
Secondghārayase ghārayethe ghārayadhve
Thirdghārayate ghārayete ghārayante


PassiveSingularDualPlural
Firstghārye ghāryāvahe ghāryāmahe
Secondghāryase ghāryethe ghāryadhve
Thirdghāryate ghāryete ghāryante


Imperfect

ActiveSingularDualPlural
Firstaghārayam aghārayāva aghārayāma
Secondaghārayaḥ aghārayatam aghārayata
Thirdaghārayat aghārayatām aghārayan


MiddleSingularDualPlural
Firstaghāraye aghārayāvahi aghārayāmahi
Secondaghārayathāḥ aghārayethām aghārayadhvam
Thirdaghārayata aghārayetām aghārayanta


PassiveSingularDualPlural
Firstaghārye aghāryāvahi aghāryāmahi
Secondaghāryathāḥ aghāryethām aghāryadhvam
Thirdaghāryata aghāryetām aghāryanta


Optative

ActiveSingularDualPlural
Firstghārayeyam ghārayeva ghārayema
Secondghārayeḥ ghārayetam ghārayeta
Thirdghārayet ghārayetām ghārayeyuḥ


MiddleSingularDualPlural
Firstghārayeya ghārayevahi ghārayemahi
Secondghārayethāḥ ghārayeyāthām ghārayedhvam
Thirdghārayeta ghārayeyātām ghārayeran


PassiveSingularDualPlural
Firstghāryeya ghāryevahi ghāryemahi
Secondghāryethāḥ ghāryeyāthām ghāryedhvam
Thirdghāryeta ghāryeyātām ghāryeran


Imperative

ActiveSingularDualPlural
Firstghārayāṇi ghārayāva ghārayāma
Secondghāraya ghārayatam ghārayata
Thirdghārayatu ghārayatām ghārayantu


MiddleSingularDualPlural
Firstghārayai ghārayāvahai ghārayāmahai
Secondghārayasva ghārayethām ghārayadhvam
Thirdghārayatām ghārayetām ghārayantām


PassiveSingularDualPlural
Firstghāryai ghāryāvahai ghāryāmahai
Secondghāryasva ghāryethām ghāryadhvam
Thirdghāryatām ghāryetām ghāryantām


Future

ActiveSingularDualPlural
Firstghārayiṣyāmi ghārayiṣyāvaḥ ghārayiṣyāmaḥ
Secondghārayiṣyasi ghārayiṣyathaḥ ghārayiṣyatha
Thirdghārayiṣyati ghārayiṣyataḥ ghārayiṣyanti


MiddleSingularDualPlural
Firstghārayiṣye ghārayiṣyāvahe ghārayiṣyāmahe
Secondghārayiṣyase ghārayiṣyethe ghārayiṣyadhve
Thirdghārayiṣyate ghārayiṣyete ghārayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstghārayitāsmi ghārayitāsvaḥ ghārayitāsmaḥ
Secondghārayitāsi ghārayitāsthaḥ ghārayitāstha
Thirdghārayitā ghārayitārau ghārayitāraḥ

Participles

Past Passive Participle
ghārita m. n. ghāritā f.

Past Active Participle
ghāritavat m. n. ghāritavatī f.

Present Active Participle
ghārayat m. n. ghārayantī f.

Present Middle Participle
ghārayamāṇa m. n. ghārayamāṇā f.

Present Passive Participle
ghāryamāṇa m. n. ghāryamāṇā f.

Future Active Participle
ghārayiṣyat m. n. ghārayiṣyantī f.

Future Middle Participle
ghārayiṣyamāṇa m. n. ghārayiṣyamāṇā f.

Future Passive Participle
ghārya m. n. ghāryā f.

Future Passive Participle
ghāraṇīya m. n. ghāraṇīyā f.

Future Passive Participle
ghārayitavya m. n. ghārayitavyā f.

Indeclinable forms

Infinitive
ghārayitum

Absolutive
ghārayitvā

Absolutive
-ghārya

Periphrastic Perfect
ghārayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria