Declension table of ghāritavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghāritavān | ghāritavantau | ghāritavantaḥ |
Vocative | ghāritavan | ghāritavantau | ghāritavantaḥ |
Accusative | ghāritavantam | ghāritavantau | ghāritavataḥ |
Instrumental | ghāritavatā | ghāritavadbhyām | ghāritavadbhiḥ |
Dative | ghāritavate | ghāritavadbhyām | ghāritavadbhyaḥ |
Ablative | ghāritavataḥ | ghāritavadbhyām | ghāritavadbhyaḥ |
Genitive | ghāritavataḥ | ghāritavatoḥ | ghāritavatām |
Locative | ghāritavati | ghāritavatoḥ | ghāritavatsu |