Declension table of jaghṛvasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jaghṛvat | jaghruṣī | jaghṛvāṃsi |
Vocative | jaghṛvat | jaghruṣī | jaghṛvāṃsi |
Accusative | jaghṛvat | jaghruṣī | jaghṛvāṃsi |
Instrumental | jaghruṣā | jaghṛvadbhyām | jaghṛvadbhiḥ |
Dative | jaghruṣe | jaghṛvadbhyām | jaghṛvadbhyaḥ |
Ablative | jaghruṣaḥ | jaghṛvadbhyām | jaghṛvadbhyaḥ |
Genitive | jaghruṣaḥ | jaghruṣoḥ | jaghruṣām |
Locative | jaghruṣi | jaghruṣoḥ | jaghṛvatsu |