Declension table of ?ghriyamāṇa

Deva

MasculineSingularDualPlural
Nominativeghriyamāṇaḥ ghriyamāṇau ghriyamāṇāḥ
Vocativeghriyamāṇa ghriyamāṇau ghriyamāṇāḥ
Accusativeghriyamāṇam ghriyamāṇau ghriyamāṇān
Instrumentalghriyamāṇena ghriyamāṇābhyām ghriyamāṇaiḥ ghriyamāṇebhiḥ
Dativeghriyamāṇāya ghriyamāṇābhyām ghriyamāṇebhyaḥ
Ablativeghriyamāṇāt ghriyamāṇābhyām ghriyamāṇebhyaḥ
Genitiveghriyamāṇasya ghriyamāṇayoḥ ghriyamāṇānām
Locativeghriyamāṇe ghriyamāṇayoḥ ghriyamāṇeṣu

Compound ghriyamāṇa -

Adverb -ghriyamāṇam -ghriyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria