Declension table of ghṛtavat

Deva

MasculineSingularDualPlural
Nominativeghṛtavān ghṛtavantau ghṛtavantaḥ
Vocativeghṛtavan ghṛtavantau ghṛtavantaḥ
Accusativeghṛtavantam ghṛtavantau ghṛtavataḥ
Instrumentalghṛtavatā ghṛtavadbhyām ghṛtavadbhiḥ
Dativeghṛtavate ghṛtavadbhyām ghṛtavadbhyaḥ
Ablativeghṛtavataḥ ghṛtavadbhyām ghṛtavadbhyaḥ
Genitiveghṛtavataḥ ghṛtavatoḥ ghṛtavatām
Locativeghṛtavati ghṛtavatoḥ ghṛtavatsu

Compound ghṛtavat -

Adverb -ghṛtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria