Declension table of ?ghṛṇvatī

Deva

FeminineSingularDualPlural
Nominativeghṛṇvatī ghṛṇvatyau ghṛṇvatyaḥ
Vocativeghṛṇvati ghṛṇvatyau ghṛṇvatyaḥ
Accusativeghṛṇvatīm ghṛṇvatyau ghṛṇvatīḥ
Instrumentalghṛṇvatyā ghṛṇvatībhyām ghṛṇvatībhiḥ
Dativeghṛṇvatyai ghṛṇvatībhyām ghṛṇvatībhyaḥ
Ablativeghṛṇvatyāḥ ghṛṇvatībhyām ghṛṇvatībhyaḥ
Genitiveghṛṇvatyāḥ ghṛṇvatyoḥ ghṛṇvatīnām
Locativeghṛṇvatyām ghṛṇvatyoḥ ghṛṇvatīṣu

Compound ghṛṇvati - ghṛṇvatī -

Adverb -ghṛṇvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria