तिङन्तावली
घृ
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घृणोति
घृणुतः
घृण्वन्ति
मध्यम
घृणोषि
घृणुथः
घृणुथ
उत्तम
घृणोमि
घृण्वः
घृणुवः
घृण्मः
घृणुमः
कर्मणि
एक
द्वि
बहु
प्रथम
घ्रियते
घ्रियेते
घ्रियन्ते
मध्यम
घ्रियसे
घ्रियेथे
घ्रियध्वे
उत्तम
घ्रिये
घ्रियावहे
घ्रियामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अघृणोत्
अघृणुताम्
अघृण्वन्
मध्यम
अघृणोः
अघृणुतम्
अघृणुत
उत्तम
अघृणवम्
अघृण्व
अघृणुव
अघृण्म
अघृणुम
कर्मणि
एक
द्वि
बहु
प्रथम
अघ्रियत
अघ्रियेताम्
अघ्रियन्त
मध्यम
अघ्रियथाः
अघ्रियेथाम्
अघ्रियध्वम्
उत्तम
अघ्रिये
अघ्रियावहि
अघ्रियामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घृणुयात्
घृणुयाताम्
घृणुयुः
मध्यम
घृणुयाः
घृणुयातम्
घृणुयात
उत्तम
घृणुयाम्
घृणुयाव
घृणुयाम
कर्मणि
एक
द्वि
बहु
प्रथम
घ्रियेत
घ्रियेयाताम्
घ्रियेरन्
मध्यम
घ्रियेथाः
घ्रियेयाथाम्
घ्रियेध्वम्
उत्तम
घ्रियेय
घ्रियेवहि
घ्रियेमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घृणोतु
घृणुताम्
घृण्वन्तु
मध्यम
घृणु
घृणुतम्
घृणुत
उत्तम
घृणवानि
घृणवाव
घृणवाम
कर्मणि
एक
द्वि
बहु
प्रथम
घ्रियताम्
घ्रियेताम्
घ्रियन्ताम्
मध्यम
घ्रियस्व
घ्रियेथाम्
घ्रियध्वम्
उत्तम
घ्रियै
घ्रियावहै
घ्रियामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घरिष्यति
घरिष्यतः
घरिष्यन्ति
मध्यम
घरिष्यसि
घरिष्यथः
घरिष्यथ
उत्तम
घरिष्यामि
घरिष्यावः
घरिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घर्ता
घर्तारौ
घर्तारः
मध्यम
घर्तासि
घर्तास्थः
घर्तास्थ
उत्तम
घर्तास्मि
घर्तास्वः
घर्तास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जघार
जघ्रतुः
जघ्रुः
मध्यम
जघर्थ
जघरिथ
जघ्रथुः
जघ्र
उत्तम
जघार
जघर
जघृव
जघरिव
जघृम
जघरिम
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अघार्षीत्
अघार्ष्टाम्
अघार्षुः
मध्यम
अघार्षीः
अघार्ष्टम्
अघार्ष्ट
उत्तम
अघार्षम्
अघार्ष्व
अघार्ष्म
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घ्रियात्
घ्रियास्ताम्
घ्रियासुः
मध्यम
घ्रियाः
घ्रियास्तम्
घ्रियास्त
उत्तम
घ्रियासम्
घ्रियास्व
घ्रियास्म
कृदन्त
क्त
घृत
m.
n.
घृता
f.
क्तवतु
घृतवत्
m.
n.
घृतवती
f.
शतृ
घृण्वत्
m.
n.
घृण्वती
f.
शानच् कर्मणि
घ्रियमाण
m.
n.
घ्रियमाणा
f.
लुडादेश पर
घरिष्यत्
m.
n.
घरिष्यन्ती
f.
तव्य
घर्तव्य
m.
n.
घर्तव्या
f.
यत्
घार्य
m.
n.
घार्या
f.
अनीयर्
घरणीय
m.
n.
घरणीया
f.
लिडादेश पर
जघृवस्
m.
n.
जघ्रुषी
f.
अव्यय
तुमुन्
घर्तुम्
क्त्वा
घृत्वा
ल्यप्
॰घृत्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घारयति
घारयतः
घारयन्ति
मध्यम
घारयसि
घारयथः
घारयथ
उत्तम
घारयामि
घारयावः
घारयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घारयते
घारयेते
घारयन्ते
मध्यम
घारयसे
घारयेथे
घारयध्वे
उत्तम
घारये
घारयावहे
घारयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
घार्यते
घार्येते
घार्यन्ते
मध्यम
घार्यसे
घार्येथे
घार्यध्वे
उत्तम
घार्ये
घार्यावहे
घार्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अघारयत्
अघारयताम्
अघारयन्
मध्यम
अघारयः
अघारयतम्
अघारयत
उत्तम
अघारयम्
अघारयाव
अघारयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अघारयत
अघारयेताम्
अघारयन्त
मध्यम
अघारयथाः
अघारयेथाम्
अघारयध्वम्
उत्तम
अघारये
अघारयावहि
अघारयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अघार्यत
अघार्येताम्
अघार्यन्त
मध्यम
अघार्यथाः
अघार्येथाम्
अघार्यध्वम्
उत्तम
अघार्ये
अघार्यावहि
अघार्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घारयेत्
घारयेताम्
घारयेयुः
मध्यम
घारयेः
घारयेतम्
घारयेत
उत्तम
घारयेयम्
घारयेव
घारयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घारयेत
घारयेयाताम्
घारयेरन्
मध्यम
घारयेथाः
घारयेयाथाम्
घारयेध्वम्
उत्तम
घारयेय
घारयेवहि
घारयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
घार्येत
घार्येयाताम्
घार्येरन्
मध्यम
घार्येथाः
घार्येयाथाम्
घार्येध्वम्
उत्तम
घार्येय
घार्येवहि
घार्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घारयतु
घारयताम्
घारयन्तु
मध्यम
घारय
घारयतम्
घारयत
उत्तम
घारयाणि
घारयाव
घारयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घारयताम्
घारयेताम्
घारयन्ताम्
मध्यम
घारयस्व
घारयेथाम्
घारयध्वम्
उत्तम
घारयै
घारयावहै
घारयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
घार्यताम्
घार्येताम्
घार्यन्ताम्
मध्यम
घार्यस्व
घार्येथाम्
घार्यध्वम्
उत्तम
घार्यै
घार्यावहै
घार्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घारयिष्यति
घारयिष्यतः
घारयिष्यन्ति
मध्यम
घारयिष्यसि
घारयिष्यथः
घारयिष्यथ
उत्तम
घारयिष्यामि
घारयिष्यावः
घारयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घारयिष्यते
घारयिष्येते
घारयिष्यन्ते
मध्यम
घारयिष्यसे
घारयिष्येथे
घारयिष्यध्वे
उत्तम
घारयिष्ये
घारयिष्यावहे
घारयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घारयिता
घारयितारौ
घारयितारः
मध्यम
घारयितासि
घारयितास्थः
घारयितास्थ
उत्तम
घारयितास्मि
घारयितास्वः
घारयितास्मः
कृदन्त
क्त
घारित
m.
n.
घारिता
f.
क्तवतु
घारितवत्
m.
n.
घारितवती
f.
शतृ
घारयत्
m.
n.
घारयन्ती
f.
शानच्
घारयमाण
m.
n.
घारयमाणा
f.
शानच् कर्मणि
घार्यमाण
m.
n.
घार्यमाणा
f.
लुडादेश पर
घारयिष्यत्
m.
n.
घारयिष्यन्ती
f.
लुडादेश आत्म
घारयिष्यमाण
m.
n.
घारयिष्यमाणा
f.
यत्
घार्य
m.
n.
घार्या
f.
अनीयर्
घारणीय
m.
n.
घारणीया
f.
तव्य
घारयितव्य
m.
n.
घारयितव्या
f.
अव्यय
तुमुन्
घारयितुम्
क्त्वा
घारयित्वा
ल्यप्
॰घार्य
लिट्
घारयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023