तिङन्तावली घृ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमघृणोति घृणुतः घृण्वन्ति
मध्यमघृणोषि घृणुथः घृणुथ
उत्तमघृणोमि घृण्वः घृणुवः घृण्मः घृणुमः


कर्मणिएकद्विबहु
प्रथमघ्रियते घ्रियेते घ्रियन्ते
मध्यमघ्रियसे घ्रियेथे घ्रियध्वे
उत्तमघ्रिये घ्रियावहे घ्रियामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअघृणोत् अघृणुताम् अघृण्वन्
मध्यमअघृणोः अघृणुतम् अघृणुत
उत्तमअघृणवम् अघृण्व अघृणुव अघृण्म अघृणुम


कर्मणिएकद्विबहु
प्रथमअघ्रियत अघ्रियेताम् अघ्रियन्त
मध्यमअघ्रियथाः अघ्रियेथाम् अघ्रियध्वम्
उत्तमअघ्रिये अघ्रियावहि अघ्रियामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमघृणुयात् घृणुयाताम् घृणुयुः
मध्यमघृणुयाः घृणुयातम् घृणुयात
उत्तमघृणुयाम् घृणुयाव घृणुयाम


कर्मणिएकद्विबहु
प्रथमघ्रियेत घ्रियेयाताम् घ्रियेरन्
मध्यमघ्रियेथाः घ्रियेयाथाम् घ्रियेध्वम्
उत्तमघ्रियेय घ्रियेवहि घ्रियेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमघृणोतु घृणुताम् घृण्वन्तु
मध्यमघृणु घृणुतम् घृणुत
उत्तमघृणवानि घृणवाव घृणवाम


कर्मणिएकद्विबहु
प्रथमघ्रियताम् घ्रियेताम् घ्रियन्ताम्
मध्यमघ्रियस्व घ्रियेथाम् घ्रियध्वम्
उत्तमघ्रियै घ्रियावहै घ्रियामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमघरिष्यति घरिष्यतः घरिष्यन्ति
मध्यमघरिष्यसि घरिष्यथः घरिष्यथ
उत्तमघरिष्यामि घरिष्यावः घरिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमघर्ता घर्तारौ घर्तारः
मध्यमघर्तासि घर्तास्थः घर्तास्थ
उत्तमघर्तास्मि घर्तास्वः घर्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजघार जघ्रतुः जघ्रुः
मध्यमजघर्थ जघरिथ जघ्रथुः जघ्र
उत्तमजघार जघर जघृव जघरिव जघृम जघरिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअघार्षीत् अघार्ष्टाम् अघार्षुः
मध्यमअघार्षीः अघार्ष्टम् अघार्ष्ट
उत्तमअघार्षम् अघार्ष्व अघार्ष्म


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमघ्रियात् घ्रियास्ताम् घ्रियासुः
मध्यमघ्रियाः घ्रियास्तम् घ्रियास्त
उत्तमघ्रियासम् घ्रियास्व घ्रियास्म

कृदन्त

क्त
घृत m. n. घृता f.

क्तवतु
घृतवत् m. n. घृतवती f.

शतृ
घृण्वत् m. n. घृण्वती f.

शानच् कर्मणि
घ्रियमाण m. n. घ्रियमाणा f.

लुडादेश पर
घरिष्यत् m. n. घरिष्यन्ती f.

तव्य
घर्तव्य m. n. घर्तव्या f.

यत्
घार्य m. n. घार्या f.

अनीयर्
घरणीय m. n. घरणीया f.

लिडादेश पर
जघृवस् m. n. जघ्रुषी f.

अव्यय

तुमुन्
घर्तुम्

क्त्वा
घृत्वा

ल्यप्
॰घृत्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमघारयति घारयतः घारयन्ति
मध्यमघारयसि घारयथः घारयथ
उत्तमघारयामि घारयावः घारयामः


आत्मनेपदेएकद्विबहु
प्रथमघारयते घारयेते घारयन्ते
मध्यमघारयसे घारयेथे घारयध्वे
उत्तमघारये घारयावहे घारयामहे


कर्मणिएकद्विबहु
प्रथमघार्यते घार्येते घार्यन्ते
मध्यमघार्यसे घार्येथे घार्यध्वे
उत्तमघार्ये घार्यावहे घार्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअघारयत् अघारयताम् अघारयन्
मध्यमअघारयः अघारयतम् अघारयत
उत्तमअघारयम् अघारयाव अघारयाम


आत्मनेपदेएकद्विबहु
प्रथमअघारयत अघारयेताम् अघारयन्त
मध्यमअघारयथाः अघारयेथाम् अघारयध्वम्
उत्तमअघारये अघारयावहि अघारयामहि


कर्मणिएकद्विबहु
प्रथमअघार्यत अघार्येताम् अघार्यन्त
मध्यमअघार्यथाः अघार्येथाम् अघार्यध्वम्
उत्तमअघार्ये अघार्यावहि अघार्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमघारयेत् घारयेताम् घारयेयुः
मध्यमघारयेः घारयेतम् घारयेत
उत्तमघारयेयम् घारयेव घारयेम


आत्मनेपदेएकद्विबहु
प्रथमघारयेत घारयेयाताम् घारयेरन्
मध्यमघारयेथाः घारयेयाथाम् घारयेध्वम्
उत्तमघारयेय घारयेवहि घारयेमहि


कर्मणिएकद्विबहु
प्रथमघार्येत घार्येयाताम् घार्येरन्
मध्यमघार्येथाः घार्येयाथाम् घार्येध्वम्
उत्तमघार्येय घार्येवहि घार्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमघारयतु घारयताम् घारयन्तु
मध्यमघारय घारयतम् घारयत
उत्तमघारयाणि घारयाव घारयाम


आत्मनेपदेएकद्विबहु
प्रथमघारयताम् घारयेताम् घारयन्ताम्
मध्यमघारयस्व घारयेथाम् घारयध्वम्
उत्तमघारयै घारयावहै घारयामहै


कर्मणिएकद्विबहु
प्रथमघार्यताम् घार्येताम् घार्यन्ताम्
मध्यमघार्यस्व घार्येथाम् घार्यध्वम्
उत्तमघार्यै घार्यावहै घार्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमघारयिष्यति घारयिष्यतः घारयिष्यन्ति
मध्यमघारयिष्यसि घारयिष्यथः घारयिष्यथ
उत्तमघारयिष्यामि घारयिष्यावः घारयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमघारयिष्यते घारयिष्येते घारयिष्यन्ते
मध्यमघारयिष्यसे घारयिष्येथे घारयिष्यध्वे
उत्तमघारयिष्ये घारयिष्यावहे घारयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमघारयिता घारयितारौ घारयितारः
मध्यमघारयितासि घारयितास्थः घारयितास्थ
उत्तमघारयितास्मि घारयितास्वः घारयितास्मः

कृदन्त

क्त
घारित m. n. घारिता f.

क्तवतु
घारितवत् m. n. घारितवती f.

शतृ
घारयत् m. n. घारयन्ती f.

शानच्
घारयमाण m. n. घारयमाणा f.

शानच् कर्मणि
घार्यमाण m. n. घार्यमाणा f.

लुडादेश पर
घारयिष्यत् m. n. घारयिष्यन्ती f.

लुडादेश आत्म
घारयिष्यमाण m. n. घारयिष्यमाणा f.

यत्
घार्य m. n. घार्या f.

अनीयर्
घारणीय m. n. घारणीया f.

तव्य
घारयितव्य m. n. घारयितव्या f.

अव्यय

तुमुन्
घारयितुम्

क्त्वा
घारयित्वा

ल्यप्
॰घार्य

लिट्
घारयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria