Declension table of ?ghārayamāṇa

Deva

NeuterSingularDualPlural
Nominativeghārayamāṇam ghārayamāṇe ghārayamāṇāni
Vocativeghārayamāṇa ghārayamāṇe ghārayamāṇāni
Accusativeghārayamāṇam ghārayamāṇe ghārayamāṇāni
Instrumentalghārayamāṇena ghārayamāṇābhyām ghārayamāṇaiḥ
Dativeghārayamāṇāya ghārayamāṇābhyām ghārayamāṇebhyaḥ
Ablativeghārayamāṇāt ghārayamāṇābhyām ghārayamāṇebhyaḥ
Genitiveghārayamāṇasya ghārayamāṇayoḥ ghārayamāṇānām
Locativeghārayamāṇe ghārayamāṇayoḥ ghārayamāṇeṣu

Compound ghārayamāṇa -

Adverb -ghārayamāṇam -ghārayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria