Declension table of ?ghārayitavya

Deva

MasculineSingularDualPlural
Nominativeghārayitavyaḥ ghārayitavyau ghārayitavyāḥ
Vocativeghārayitavya ghārayitavyau ghārayitavyāḥ
Accusativeghārayitavyam ghārayitavyau ghārayitavyān
Instrumentalghārayitavyena ghārayitavyābhyām ghārayitavyaiḥ ghārayitavyebhiḥ
Dativeghārayitavyāya ghārayitavyābhyām ghārayitavyebhyaḥ
Ablativeghārayitavyāt ghārayitavyābhyām ghārayitavyebhyaḥ
Genitiveghārayitavyasya ghārayitavyayoḥ ghārayitavyānām
Locativeghārayitavye ghārayitavyayoḥ ghārayitavyeṣu

Compound ghārayitavya -

Adverb -ghārayitavyam -ghārayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria