Declension table of ghāryamāṇa

Deva

MasculineSingularDualPlural
Nominativeghāryamāṇaḥ ghāryamāṇau ghāryamāṇāḥ
Vocativeghāryamāṇa ghāryamāṇau ghāryamāṇāḥ
Accusativeghāryamāṇam ghāryamāṇau ghāryamāṇān
Instrumentalghāryamāṇena ghāryamāṇābhyām ghāryamāṇaiḥ
Dativeghāryamāṇāya ghāryamāṇābhyām ghāryamāṇebhyaḥ
Ablativeghāryamāṇāt ghāryamāṇābhyām ghāryamāṇebhyaḥ
Genitiveghāryamāṇasya ghāryamāṇayoḥ ghāryamāṇānām
Locativeghāryamāṇe ghāryamāṇayoḥ ghāryamāṇeṣu

Compound ghāryamāṇa -

Adverb -ghāryamāṇam -ghāryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria