Declension table of ?ghāryamāṇa

Deva

NeuterSingularDualPlural
Nominativeghāryamāṇam ghāryamāṇe ghāryamāṇāni
Vocativeghāryamāṇa ghāryamāṇe ghāryamāṇāni
Accusativeghāryamāṇam ghāryamāṇe ghāryamāṇāni
Instrumentalghāryamāṇena ghāryamāṇābhyām ghāryamāṇaiḥ
Dativeghāryamāṇāya ghāryamāṇābhyām ghāryamāṇebhyaḥ
Ablativeghāryamāṇāt ghāryamāṇābhyām ghāryamāṇebhyaḥ
Genitiveghāryamāṇasya ghāryamāṇayoḥ ghāryamāṇānām
Locativeghāryamāṇe ghāryamāṇayoḥ ghāryamāṇeṣu

Compound ghāryamāṇa -

Adverb -ghāryamāṇam -ghāryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria