Declension table of ?ghārita

Deva

NeuterSingularDualPlural
Nominativeghāritam ghārite ghāritāni
Vocativeghārita ghārite ghāritāni
Accusativeghāritam ghārite ghāritāni
Instrumentalghāritena ghāritābhyām ghāritaiḥ
Dativeghāritāya ghāritābhyām ghāritebhyaḥ
Ablativeghāritāt ghāritābhyām ghāritebhyaḥ
Genitiveghāritasya ghāritayoḥ ghāritānām
Locativeghārite ghāritayoḥ ghāriteṣu

Compound ghārita -

Adverb -ghāritam -ghāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria