Declension table of ghārayiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghārayiṣyamāṇā | ghārayiṣyamāṇe | ghārayiṣyamāṇāḥ |
Vocative | ghārayiṣyamāṇe | ghārayiṣyamāṇe | ghārayiṣyamāṇāḥ |
Accusative | ghārayiṣyamāṇām | ghārayiṣyamāṇe | ghārayiṣyamāṇāḥ |
Instrumental | ghārayiṣyamāṇayā | ghārayiṣyamāṇābhyām | ghārayiṣyamāṇābhiḥ |
Dative | ghārayiṣyamāṇāyai | ghārayiṣyamāṇābhyām | ghārayiṣyamāṇābhyaḥ |
Ablative | ghārayiṣyamāṇāyāḥ | ghārayiṣyamāṇābhyām | ghārayiṣyamāṇābhyaḥ |
Genitive | ghārayiṣyamāṇāyāḥ | ghārayiṣyamāṇayoḥ | ghārayiṣyamāṇānām |
Locative | ghārayiṣyamāṇāyām | ghārayiṣyamāṇayoḥ | ghārayiṣyamāṇāsu |