Declension table of ?ghārayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeghārayiṣyamāṇā ghārayiṣyamāṇe ghārayiṣyamāṇāḥ
Vocativeghārayiṣyamāṇe ghārayiṣyamāṇe ghārayiṣyamāṇāḥ
Accusativeghārayiṣyamāṇām ghārayiṣyamāṇe ghārayiṣyamāṇāḥ
Instrumentalghārayiṣyamāṇayā ghārayiṣyamāṇābhyām ghārayiṣyamāṇābhiḥ
Dativeghārayiṣyamāṇāyai ghārayiṣyamāṇābhyām ghārayiṣyamāṇābhyaḥ
Ablativeghārayiṣyamāṇāyāḥ ghārayiṣyamāṇābhyām ghārayiṣyamāṇābhyaḥ
Genitiveghārayiṣyamāṇāyāḥ ghārayiṣyamāṇayoḥ ghārayiṣyamāṇānām
Locativeghārayiṣyamāṇāyām ghārayiṣyamāṇayoḥ ghārayiṣyamāṇāsu

Adverb -ghārayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria