Declension table of ghāraṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghāraṇīyam | ghāraṇīye | ghāraṇīyāni |
Vocative | ghāraṇīya | ghāraṇīye | ghāraṇīyāni |
Accusative | ghāraṇīyam | ghāraṇīye | ghāraṇīyāni |
Instrumental | ghāraṇīyena | ghāraṇīyābhyām | ghāraṇīyaiḥ |
Dative | ghāraṇīyāya | ghāraṇīyābhyām | ghāraṇīyebhyaḥ |
Ablative | ghāraṇīyāt | ghāraṇīyābhyām | ghāraṇīyebhyaḥ |
Genitive | ghāraṇīyasya | ghāraṇīyayoḥ | ghāraṇīyānām |
Locative | ghāraṇīye | ghāraṇīyayoḥ | ghāraṇīyeṣu |