Conjugation tables of ?dhūś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhūśayāmi dhūśayāvaḥ dhūśayāmaḥ
Seconddhūśayasi dhūśayathaḥ dhūśayatha
Thirddhūśayati dhūśayataḥ dhūśayanti


MiddleSingularDualPlural
Firstdhūśaye dhūśayāvahe dhūśayāmahe
Seconddhūśayase dhūśayethe dhūśayadhve
Thirddhūśayate dhūśayete dhūśayante


PassiveSingularDualPlural
Firstdhūśye dhūśyāvahe dhūśyāmahe
Seconddhūśyase dhūśyethe dhūśyadhve
Thirddhūśyate dhūśyete dhūśyante


Imperfect

ActiveSingularDualPlural
Firstadhūśayam adhūśayāva adhūśayāma
Secondadhūśayaḥ adhūśayatam adhūśayata
Thirdadhūśayat adhūśayatām adhūśayan


MiddleSingularDualPlural
Firstadhūśaye adhūśayāvahi adhūśayāmahi
Secondadhūśayathāḥ adhūśayethām adhūśayadhvam
Thirdadhūśayata adhūśayetām adhūśayanta


PassiveSingularDualPlural
Firstadhūśye adhūśyāvahi adhūśyāmahi
Secondadhūśyathāḥ adhūśyethām adhūśyadhvam
Thirdadhūśyata adhūśyetām adhūśyanta


Optative

ActiveSingularDualPlural
Firstdhūśayeyam dhūśayeva dhūśayema
Seconddhūśayeḥ dhūśayetam dhūśayeta
Thirddhūśayet dhūśayetām dhūśayeyuḥ


MiddleSingularDualPlural
Firstdhūśayeya dhūśayevahi dhūśayemahi
Seconddhūśayethāḥ dhūśayeyāthām dhūśayedhvam
Thirddhūśayeta dhūśayeyātām dhūśayeran


PassiveSingularDualPlural
Firstdhūśyeya dhūśyevahi dhūśyemahi
Seconddhūśyethāḥ dhūśyeyāthām dhūśyedhvam
Thirddhūśyeta dhūśyeyātām dhūśyeran


Imperative

ActiveSingularDualPlural
Firstdhūśayāni dhūśayāva dhūśayāma
Seconddhūśaya dhūśayatam dhūśayata
Thirddhūśayatu dhūśayatām dhūśayantu


MiddleSingularDualPlural
Firstdhūśayai dhūśayāvahai dhūśayāmahai
Seconddhūśayasva dhūśayethām dhūśayadhvam
Thirddhūśayatām dhūśayetām dhūśayantām


PassiveSingularDualPlural
Firstdhūśyai dhūśyāvahai dhūśyāmahai
Seconddhūśyasva dhūśyethām dhūśyadhvam
Thirddhūśyatām dhūśyetām dhūśyantām


Future

ActiveSingularDualPlural
Firstdhūśayiṣyāmi dhūśayiṣyāvaḥ dhūśayiṣyāmaḥ
Seconddhūśayiṣyasi dhūśayiṣyathaḥ dhūśayiṣyatha
Thirddhūśayiṣyati dhūśayiṣyataḥ dhūśayiṣyanti


MiddleSingularDualPlural
Firstdhūśayiṣye dhūśayiṣyāvahe dhūśayiṣyāmahe
Seconddhūśayiṣyase dhūśayiṣyethe dhūśayiṣyadhve
Thirddhūśayiṣyate dhūśayiṣyete dhūśayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhūśayitāsmi dhūśayitāsvaḥ dhūśayitāsmaḥ
Seconddhūśayitāsi dhūśayitāsthaḥ dhūśayitāstha
Thirddhūśayitā dhūśayitārau dhūśayitāraḥ

Participles

Past Passive Participle
dhūśita m. n. dhūśitā f.

Past Active Participle
dhūśitavat m. n. dhūśitavatī f.

Present Active Participle
dhūśayat m. n. dhūśayantī f.

Present Middle Participle
dhūśayamāna m. n. dhūśayamānā f.

Present Passive Participle
dhūśyamāna m. n. dhūśyamānā f.

Future Active Participle
dhūśayiṣyat m. n. dhūśayiṣyantī f.

Future Middle Participle
dhūśayiṣyamāṇa m. n. dhūśayiṣyamāṇā f.

Future Passive Participle
dhūśayitavya m. n. dhūśayitavyā f.

Future Passive Participle
dhūśya m. n. dhūśyā f.

Future Passive Participle
dhūśanīya m. n. dhūśanīyā f.

Indeclinable forms

Infinitive
dhūśayitum

Absolutive
dhūśayitvā

Absolutive
-dhūśya

Periphrastic Perfect
dhūśayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria