Declension table of ?dhūśita

Deva

NeuterSingularDualPlural
Nominativedhūśitam dhūśite dhūśitāni
Vocativedhūśita dhūśite dhūśitāni
Accusativedhūśitam dhūśite dhūśitāni
Instrumentaldhūśitena dhūśitābhyām dhūśitaiḥ
Dativedhūśitāya dhūśitābhyām dhūśitebhyaḥ
Ablativedhūśitāt dhūśitābhyām dhūśitebhyaḥ
Genitivedhūśitasya dhūśitayoḥ dhūśitānām
Locativedhūśite dhūśitayoḥ dhūśiteṣu

Compound dhūśita -

Adverb -dhūśitam -dhūśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria