Declension table of ?dhūśyamāna

Deva

NeuterSingularDualPlural
Nominativedhūśyamānam dhūśyamāne dhūśyamānāni
Vocativedhūśyamāna dhūśyamāne dhūśyamānāni
Accusativedhūśyamānam dhūśyamāne dhūśyamānāni
Instrumentaldhūśyamānena dhūśyamānābhyām dhūśyamānaiḥ
Dativedhūśyamānāya dhūśyamānābhyām dhūśyamānebhyaḥ
Ablativedhūśyamānāt dhūśyamānābhyām dhūśyamānebhyaḥ
Genitivedhūśyamānasya dhūśyamānayoḥ dhūśyamānānām
Locativedhūśyamāne dhūśyamānayoḥ dhūśyamāneṣu

Compound dhūśyamāna -

Adverb -dhūśyamānam -dhūśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria