Declension table of ?dhūśayamāna

Deva

NeuterSingularDualPlural
Nominativedhūśayamānam dhūśayamāne dhūśayamānāni
Vocativedhūśayamāna dhūśayamāne dhūśayamānāni
Accusativedhūśayamānam dhūśayamāne dhūśayamānāni
Instrumentaldhūśayamānena dhūśayamānābhyām dhūśayamānaiḥ
Dativedhūśayamānāya dhūśayamānābhyām dhūśayamānebhyaḥ
Ablativedhūśayamānāt dhūśayamānābhyām dhūśayamānebhyaḥ
Genitivedhūśayamānasya dhūśayamānayoḥ dhūśayamānānām
Locativedhūśayamāne dhūśayamānayoḥ dhūśayamāneṣu

Compound dhūśayamāna -

Adverb -dhūśayamānam -dhūśayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria