Declension table of ?dhūśayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedhūśayiṣyantī dhūśayiṣyantyau dhūśayiṣyantyaḥ
Vocativedhūśayiṣyanti dhūśayiṣyantyau dhūśayiṣyantyaḥ
Accusativedhūśayiṣyantīm dhūśayiṣyantyau dhūśayiṣyantīḥ
Instrumentaldhūśayiṣyantyā dhūśayiṣyantībhyām dhūśayiṣyantībhiḥ
Dativedhūśayiṣyantyai dhūśayiṣyantībhyām dhūśayiṣyantībhyaḥ
Ablativedhūśayiṣyantyāḥ dhūśayiṣyantībhyām dhūśayiṣyantībhyaḥ
Genitivedhūśayiṣyantyāḥ dhūśayiṣyantyoḥ dhūśayiṣyantīnām
Locativedhūśayiṣyantyām dhūśayiṣyantyoḥ dhūśayiṣyantīṣu

Compound dhūśayiṣyanti - dhūśayiṣyantī -

Adverb -dhūśayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria