तिङन्तावली ?धूश्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमधूशयति धूशयतः धूशयन्ति
मध्यमधूशयसि धूशयथः धूशयथ
उत्तमधूशयामि धूशयावः धूशयामः


आत्मनेपदेएकद्विबहु
प्रथमधूशयते धूशयेते धूशयन्ते
मध्यमधूशयसे धूशयेथे धूशयध्वे
उत्तमधूशये धूशयावहे धूशयामहे


कर्मणिएकद्विबहु
प्रथमधूश्यते धूश्येते धूश्यन्ते
मध्यमधूश्यसे धूश्येथे धूश्यध्वे
उत्तमधूश्ये धूश्यावहे धूश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअधूशयत् अधूशयताम् अधूशयन्
मध्यमअधूशयः अधूशयतम् अधूशयत
उत्तमअधूशयम् अधूशयाव अधूशयाम


आत्मनेपदेएकद्विबहु
प्रथमअधूशयत अधूशयेताम् अधूशयन्त
मध्यमअधूशयथाः अधूशयेथाम् अधूशयध्वम्
उत्तमअधूशये अधूशयावहि अधूशयामहि


कर्मणिएकद्विबहु
प्रथमअधूश्यत अधूश्येताम् अधूश्यन्त
मध्यमअधूश्यथाः अधूश्येथाम् अधूश्यध्वम्
उत्तमअधूश्ये अधूश्यावहि अधूश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमधूशयेत् धूशयेताम् धूशयेयुः
मध्यमधूशयेः धूशयेतम् धूशयेत
उत्तमधूशयेयम् धूशयेव धूशयेम


आत्मनेपदेएकद्विबहु
प्रथमधूशयेत धूशयेयाताम् धूशयेरन्
मध्यमधूशयेथाः धूशयेयाथाम् धूशयेध्वम्
उत्तमधूशयेय धूशयेवहि धूशयेमहि


कर्मणिएकद्विबहु
प्रथमधूश्येत धूश्येयाताम् धूश्येरन्
मध्यमधूश्येथाः धूश्येयाथाम् धूश्येध्वम्
उत्तमधूश्येय धूश्येवहि धूश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमधूशयतु धूशयताम् धूशयन्तु
मध्यमधूशय धूशयतम् धूशयत
उत्तमधूशयानि धूशयाव धूशयाम


आत्मनेपदेएकद्विबहु
प्रथमधूशयताम् धूशयेताम् धूशयन्ताम्
मध्यमधूशयस्व धूशयेथाम् धूशयध्वम्
उत्तमधूशयै धूशयावहै धूशयामहै


कर्मणिएकद्विबहु
प्रथमधूश्यताम् धूश्येताम् धूश्यन्ताम्
मध्यमधूश्यस्व धूश्येथाम् धूश्यध्वम्
उत्तमधूश्यै धूश्यावहै धूश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमधूशयिष्यति धूशयिष्यतः धूशयिष्यन्ति
मध्यमधूशयिष्यसि धूशयिष्यथः धूशयिष्यथ
उत्तमधूशयिष्यामि धूशयिष्यावः धूशयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमधूशयिष्यते धूशयिष्येते धूशयिष्यन्ते
मध्यमधूशयिष्यसे धूशयिष्येथे धूशयिष्यध्वे
उत्तमधूशयिष्ये धूशयिष्यावहे धूशयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमधूशयिता धूशयितारौ धूशयितारः
मध्यमधूशयितासि धूशयितास्थः धूशयितास्थ
उत्तमधूशयितास्मि धूशयितास्वः धूशयितास्मः

कृदन्त

क्त
धूशित m. n. धूशिता f.

क्तवतु
धूशितवत् m. n. धूशितवती f.

शतृ
धूशयत् m. n. धूशयन्ती f.

शानच्
धूशयमान m. n. धूशयमाना f.

शानच् कर्मणि
धूश्यमान m. n. धूश्यमाना f.

लुडादेश पर
धूशयिष्यत् m. n. धूशयिष्यन्ती f.

लुडादेश आत्म
धूशयिष्यमाण m. n. धूशयिष्यमाणा f.

तव्य
धूशयितव्य m. n. धूशयितव्या f.

यत्
धूश्य m. n. धूश्या f.

अनीयर्
धूशनीय m. n. धूशनीया f.

अव्यय

तुमुन्
धूशयितुम्

क्त्वा
धूशयित्वा

ल्यप्
॰धूश्य

लिट्
धूशयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria