Declension table of ?dhūśitavatī

Deva

FeminineSingularDualPlural
Nominativedhūśitavatī dhūśitavatyau dhūśitavatyaḥ
Vocativedhūśitavati dhūśitavatyau dhūśitavatyaḥ
Accusativedhūśitavatīm dhūśitavatyau dhūśitavatīḥ
Instrumentaldhūśitavatyā dhūśitavatībhyām dhūśitavatībhiḥ
Dativedhūśitavatyai dhūśitavatībhyām dhūśitavatībhyaḥ
Ablativedhūśitavatyāḥ dhūśitavatībhyām dhūśitavatībhyaḥ
Genitivedhūśitavatyāḥ dhūśitavatyoḥ dhūśitavatīnām
Locativedhūśitavatyām dhūśitavatyoḥ dhūśitavatīṣu

Compound dhūśitavati - dhūśitavatī -

Adverb -dhūśitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria