Declension table of ?dhūśayantī

Deva

FeminineSingularDualPlural
Nominativedhūśayantī dhūśayantyau dhūśayantyaḥ
Vocativedhūśayanti dhūśayantyau dhūśayantyaḥ
Accusativedhūśayantīm dhūśayantyau dhūśayantīḥ
Instrumentaldhūśayantyā dhūśayantībhyām dhūśayantībhiḥ
Dativedhūśayantyai dhūśayantībhyām dhūśayantībhyaḥ
Ablativedhūśayantyāḥ dhūśayantībhyām dhūśayantībhyaḥ
Genitivedhūśayantyāḥ dhūśayantyoḥ dhūśayantīnām
Locativedhūśayantyām dhūśayantyoḥ dhūśayantīṣu

Compound dhūśayanti - dhūśayantī -

Adverb -dhūśayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria