Declension table of ?dhūśayamānā

Deva

FeminineSingularDualPlural
Nominativedhūśayamānā dhūśayamāne dhūśayamānāḥ
Vocativedhūśayamāne dhūśayamāne dhūśayamānāḥ
Accusativedhūśayamānām dhūśayamāne dhūśayamānāḥ
Instrumentaldhūśayamānayā dhūśayamānābhyām dhūśayamānābhiḥ
Dativedhūśayamānāyai dhūśayamānābhyām dhūśayamānābhyaḥ
Ablativedhūśayamānāyāḥ dhūśayamānābhyām dhūśayamānābhyaḥ
Genitivedhūśayamānāyāḥ dhūśayamānayoḥ dhūśayamānānām
Locativedhūśayamānāyām dhūśayamānayoḥ dhūśayamānāsu

Adverb -dhūśayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria