Declension table of ?dhūśayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhūśayiṣyamāṇā dhūśayiṣyamāṇe dhūśayiṣyamāṇāḥ
Vocativedhūśayiṣyamāṇe dhūśayiṣyamāṇe dhūśayiṣyamāṇāḥ
Accusativedhūśayiṣyamāṇām dhūśayiṣyamāṇe dhūśayiṣyamāṇāḥ
Instrumentaldhūśayiṣyamāṇayā dhūśayiṣyamāṇābhyām dhūśayiṣyamāṇābhiḥ
Dativedhūśayiṣyamāṇāyai dhūśayiṣyamāṇābhyām dhūśayiṣyamāṇābhyaḥ
Ablativedhūśayiṣyamāṇāyāḥ dhūśayiṣyamāṇābhyām dhūśayiṣyamāṇābhyaḥ
Genitivedhūśayiṣyamāṇāyāḥ dhūśayiṣyamāṇayoḥ dhūśayiṣyamāṇānām
Locativedhūśayiṣyamāṇāyām dhūśayiṣyamāṇayoḥ dhūśayiṣyamāṇāsu

Adverb -dhūśayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria