Declension table of ?dhūśya

Deva

NeuterSingularDualPlural
Nominativedhūśyam dhūśye dhūśyāni
Vocativedhūśya dhūśye dhūśyāni
Accusativedhūśyam dhūśye dhūśyāni
Instrumentaldhūśyena dhūśyābhyām dhūśyaiḥ
Dativedhūśyāya dhūśyābhyām dhūśyebhyaḥ
Ablativedhūśyāt dhūśyābhyām dhūśyebhyaḥ
Genitivedhūśyasya dhūśyayoḥ dhūśyānām
Locativedhūśye dhūśyayoḥ dhūśyeṣu

Compound dhūśya -

Adverb -dhūśyam -dhūśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria