Declension table of ?dhūśayamāna

Deva

MasculineSingularDualPlural
Nominativedhūśayamānaḥ dhūśayamānau dhūśayamānāḥ
Vocativedhūśayamāna dhūśayamānau dhūśayamānāḥ
Accusativedhūśayamānam dhūśayamānau dhūśayamānān
Instrumentaldhūśayamānena dhūśayamānābhyām dhūśayamānaiḥ dhūśayamānebhiḥ
Dativedhūśayamānāya dhūśayamānābhyām dhūśayamānebhyaḥ
Ablativedhūśayamānāt dhūśayamānābhyām dhūśayamānebhyaḥ
Genitivedhūśayamānasya dhūśayamānayoḥ dhūśayamānānām
Locativedhūśayamāne dhūśayamānayoḥ dhūśayamāneṣu

Compound dhūśayamāna -

Adverb -dhūśayamānam -dhūśayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria