Declension table of ?dhūśanīya

Deva

NeuterSingularDualPlural
Nominativedhūśanīyam dhūśanīye dhūśanīyāni
Vocativedhūśanīya dhūśanīye dhūśanīyāni
Accusativedhūśanīyam dhūśanīye dhūśanīyāni
Instrumentaldhūśanīyena dhūśanīyābhyām dhūśanīyaiḥ
Dativedhūśanīyāya dhūśanīyābhyām dhūśanīyebhyaḥ
Ablativedhūśanīyāt dhūśanīyābhyām dhūśanīyebhyaḥ
Genitivedhūśanīyasya dhūśanīyayoḥ dhūśanīyānām
Locativedhūśanīye dhūśanīyayoḥ dhūśanīyeṣu

Compound dhūśanīya -

Adverb -dhūśanīyam -dhūśanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria