Declension table of ?dhūśayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedhūśayiṣyamāṇam dhūśayiṣyamāṇe dhūśayiṣyamāṇāni
Vocativedhūśayiṣyamāṇa dhūśayiṣyamāṇe dhūśayiṣyamāṇāni
Accusativedhūśayiṣyamāṇam dhūśayiṣyamāṇe dhūśayiṣyamāṇāni
Instrumentaldhūśayiṣyamāṇena dhūśayiṣyamāṇābhyām dhūśayiṣyamāṇaiḥ
Dativedhūśayiṣyamāṇāya dhūśayiṣyamāṇābhyām dhūśayiṣyamāṇebhyaḥ
Ablativedhūśayiṣyamāṇāt dhūśayiṣyamāṇābhyām dhūśayiṣyamāṇebhyaḥ
Genitivedhūśayiṣyamāṇasya dhūśayiṣyamāṇayoḥ dhūśayiṣyamāṇānām
Locativedhūśayiṣyamāṇe dhūśayiṣyamāṇayoḥ dhūśayiṣyamāṇeṣu

Compound dhūśayiṣyamāṇa -

Adverb -dhūśayiṣyamāṇam -dhūśayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria